Declension table of ?aprayutā

Deva

FeminineSingularDualPlural
Nominativeaprayutā aprayute aprayutāḥ
Vocativeaprayute aprayute aprayutāḥ
Accusativeaprayutām aprayute aprayutāḥ
Instrumentalaprayutayā aprayutābhyām aprayutābhiḥ
Dativeaprayutāyai aprayutābhyām aprayutābhyaḥ
Ablativeaprayutāyāḥ aprayutābhyām aprayutābhyaḥ
Genitiveaprayutāyāḥ aprayutayoḥ aprayutānām
Locativeaprayutāyām aprayutayoḥ aprayutāsu

Adverb -aprayutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria