Declension table of ?aprayuta

Deva

NeuterSingularDualPlural
Nominativeaprayutam aprayute aprayutāni
Vocativeaprayuta aprayute aprayutāni
Accusativeaprayutam aprayute aprayutāni
Instrumentalaprayutena aprayutābhyām aprayutaiḥ
Dativeaprayutāya aprayutābhyām aprayutebhyaḥ
Ablativeaprayutāt aprayutābhyām aprayutebhyaḥ
Genitiveaprayutasya aprayutayoḥ aprayutānām
Locativeaprayute aprayutayoḥ aprayuteṣu

Compound aprayuta -

Adverb -aprayutam -aprayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria