Declension table of ?aprayuta

Deva

MasculineSingularDualPlural
Nominativeaprayutaḥ aprayutau aprayutāḥ
Vocativeaprayuta aprayutau aprayutāḥ
Accusativeaprayutam aprayutau aprayutān
Instrumentalaprayutena aprayutābhyām aprayutaiḥ aprayutebhiḥ
Dativeaprayutāya aprayutābhyām aprayutebhyaḥ
Ablativeaprayutāt aprayutābhyām aprayutebhyaḥ
Genitiveaprayutasya aprayutayoḥ aprayutānām
Locativeaprayute aprayutayoḥ aprayuteṣu

Compound aprayuta -

Adverb -aprayutam -aprayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria