Declension table of ?aprayuktatā

Deva

FeminineSingularDualPlural
Nominativeaprayuktatā aprayuktate aprayuktatāḥ
Vocativeaprayuktate aprayuktate aprayuktatāḥ
Accusativeaprayuktatām aprayuktate aprayuktatāḥ
Instrumentalaprayuktatayā aprayuktatābhyām aprayuktatābhiḥ
Dativeaprayuktatāyai aprayuktatābhyām aprayuktatābhyaḥ
Ablativeaprayuktatāyāḥ aprayuktatābhyām aprayuktatābhyaḥ
Genitiveaprayuktatāyāḥ aprayuktatayoḥ aprayuktatānām
Locativeaprayuktatāyām aprayuktatayoḥ aprayuktatāsu

Adverb -aprayuktatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria