Declension table of aprayukta

Deva

MasculineSingularDualPlural
Nominativeaprayuktaḥ aprayuktau aprayuktāḥ
Vocativeaprayukta aprayuktau aprayuktāḥ
Accusativeaprayuktam aprayuktau aprayuktān
Instrumentalaprayuktena aprayuktābhyām aprayuktaiḥ aprayuktebhiḥ
Dativeaprayuktāya aprayuktābhyām aprayuktebhyaḥ
Ablativeaprayuktāt aprayuktābhyām aprayuktebhyaḥ
Genitiveaprayuktasya aprayuktayoḥ aprayuktānām
Locativeaprayukte aprayuktayoḥ aprayukteṣu

Compound aprayukta -

Adverb -aprayuktam -aprayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria