Declension table of ?aprayojaka

Deva

MasculineSingularDualPlural
Nominativeaprayojakaḥ aprayojakau aprayojakāḥ
Vocativeaprayojaka aprayojakau aprayojakāḥ
Accusativeaprayojakam aprayojakau aprayojakān
Instrumentalaprayojakena aprayojakābhyām aprayojakaiḥ aprayojakebhiḥ
Dativeaprayojakāya aprayojakābhyām aprayojakebhyaḥ
Ablativeaprayojakāt aprayojakābhyām aprayojakebhyaḥ
Genitiveaprayojakasya aprayojakayoḥ aprayojakānām
Locativeaprayojake aprayojakayoḥ aprayojakeṣu

Compound aprayojaka -

Adverb -aprayojakam -aprayojakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria