Declension table of ?aprayatna

Deva

MasculineSingularDualPlural
Nominativeaprayatnaḥ aprayatnau aprayatnāḥ
Vocativeaprayatna aprayatnau aprayatnāḥ
Accusativeaprayatnam aprayatnau aprayatnān
Instrumentalaprayatnena aprayatnābhyām aprayatnaiḥ aprayatnebhiḥ
Dativeaprayatnāya aprayatnābhyām aprayatnebhyaḥ
Ablativeaprayatnāt aprayatnābhyām aprayatnebhyaḥ
Genitiveaprayatnasya aprayatnayoḥ aprayatnānām
Locativeaprayatne aprayatnayoḥ aprayatneṣu

Compound aprayatna -

Adverb -aprayatnam -aprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria