Declension table of ?aprayata

Deva

NeuterSingularDualPlural
Nominativeaprayatam aprayate aprayatāni
Vocativeaprayata aprayate aprayatāni
Accusativeaprayatam aprayate aprayatāni
Instrumentalaprayatena aprayatābhyām aprayataiḥ
Dativeaprayatāya aprayatābhyām aprayatebhyaḥ
Ablativeaprayatāt aprayatābhyām aprayatebhyaḥ
Genitiveaprayatasya aprayatayoḥ aprayatānām
Locativeaprayate aprayatayoḥ aprayateṣu

Compound aprayata -

Adverb -aprayatam -aprayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria