Declension table of ?aprayata

Deva

MasculineSingularDualPlural
Nominativeaprayataḥ aprayatau aprayatāḥ
Vocativeaprayata aprayatau aprayatāḥ
Accusativeaprayatam aprayatau aprayatān
Instrumentalaprayatena aprayatābhyām aprayataiḥ aprayatebhiḥ
Dativeaprayatāya aprayatābhyām aprayatebhyaḥ
Ablativeaprayatāt aprayatābhyām aprayatebhyaḥ
Genitiveaprayatasya aprayatayoḥ aprayatānām
Locativeaprayate aprayatayoḥ aprayateṣu

Compound aprayata -

Adverb -aprayatam -aprayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria