Declension table of ?aprayāpaṇi

Deva

FeminineSingularDualPlural
Nominativeaprayāpaṇiḥ aprayāpaṇī aprayāpaṇayaḥ
Vocativeaprayāpaṇe aprayāpaṇī aprayāpaṇayaḥ
Accusativeaprayāpaṇim aprayāpaṇī aprayāpaṇīḥ
Instrumentalaprayāpaṇyā aprayāpaṇibhyām aprayāpaṇibhiḥ
Dativeaprayāpaṇyai aprayāpaṇaye aprayāpaṇibhyām aprayāpaṇibhyaḥ
Ablativeaprayāpaṇyāḥ aprayāpaṇeḥ aprayāpaṇibhyām aprayāpaṇibhyaḥ
Genitiveaprayāpaṇyāḥ aprayāpaṇeḥ aprayāpaṇyoḥ aprayāpaṇīnām
Locativeaprayāpaṇyām aprayāpaṇau aprayāpaṇyoḥ aprayāpaṇiṣu

Compound aprayāpaṇi -

Adverb -aprayāpaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria