Declension table of ?aprayāja

Deva

MasculineSingularDualPlural
Nominativeaprayājaḥ aprayājau aprayājāḥ
Vocativeaprayāja aprayājau aprayājāḥ
Accusativeaprayājam aprayājau aprayājān
Instrumentalaprayājena aprayājābhyām aprayājaiḥ aprayājebhiḥ
Dativeaprayājāya aprayājābhyām aprayājebhyaḥ
Ablativeaprayājāt aprayājābhyām aprayājebhyaḥ
Genitiveaprayājasya aprayājayoḥ aprayājānām
Locativeaprayāje aprayājayoḥ aprayājeṣu

Compound aprayāja -

Adverb -aprayājam -aprayājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria