Declension table of ?aprayāṇaka

Deva

NeuterSingularDualPlural
Nominativeaprayāṇakam aprayāṇake aprayāṇakāni
Vocativeaprayāṇaka aprayāṇake aprayāṇakāni
Accusativeaprayāṇakam aprayāṇake aprayāṇakāni
Instrumentalaprayāṇakena aprayāṇakābhyām aprayāṇakaiḥ
Dativeaprayāṇakāya aprayāṇakābhyām aprayāṇakebhyaḥ
Ablativeaprayāṇakāt aprayāṇakābhyām aprayāṇakebhyaḥ
Genitiveaprayāṇakasya aprayāṇakayoḥ aprayāṇakānām
Locativeaprayāṇake aprayāṇakayoḥ aprayāṇakeṣu

Compound aprayāṇaka -

Adverb -aprayāṇakam -aprayāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria