Declension table of ?apravīṇa

Deva

NeuterSingularDualPlural
Nominativeapravīṇam apravīṇe apravīṇāni
Vocativeapravīṇa apravīṇe apravīṇāni
Accusativeapravīṇam apravīṇe apravīṇāni
Instrumentalapravīṇena apravīṇābhyām apravīṇaiḥ
Dativeapravīṇāya apravīṇābhyām apravīṇebhyaḥ
Ablativeapravīṇāt apravīṇābhyām apravīṇebhyaḥ
Genitiveapravīṇasya apravīṇayoḥ apravīṇānām
Locativeapravīṇe apravīṇayoḥ apravīṇeṣu

Compound apravīṇa -

Adverb -apravīṇam -apravīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria