Declension table of ?apravedā

Deva

FeminineSingularDualPlural
Nominativeapravedā apravede apravedāḥ
Vocativeapravede apravede apravedāḥ
Accusativeapravedām apravede apravedāḥ
Instrumentalapravedayā apravedābhyām apravedābhiḥ
Dativeapravedāyai apravedābhyām apravedābhyaḥ
Ablativeapravedāyāḥ apravedābhyām apravedābhyaḥ
Genitiveapravedāyāḥ apravedayoḥ apravedānām
Locativeapravedāyām apravedayoḥ apravedāsu

Adverb -apravedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria