Declension table of ?apraveda

Deva

NeuterSingularDualPlural
Nominativeapravedam apravede apravedāni
Vocativeapraveda apravede apravedāni
Accusativeapravedam apravede apravedāni
Instrumentalapravedena apravedābhyām apravedaiḥ
Dativeapravedāya apravedābhyām apravedebhyaḥ
Ablativeapravedāt apravedābhyām apravedebhyaḥ
Genitiveapravedasya apravedayoḥ apravedānām
Locativeapravede apravedayoḥ apravedeṣu

Compound apraveda -

Adverb -apravedam -apravedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria