Declension table of ?apravartana

Deva

NeuterSingularDualPlural
Nominativeapravartanam apravartane apravartanāni
Vocativeapravartana apravartane apravartanāni
Accusativeapravartanam apravartane apravartanāni
Instrumentalapravartanena apravartanābhyām apravartanaiḥ
Dativeapravartanāya apravartanābhyām apravartanebhyaḥ
Ablativeapravartanāt apravartanābhyām apravartanebhyaḥ
Genitiveapravartanasya apravartanayoḥ apravartanānām
Locativeapravartane apravartanayoḥ apravartaneṣu

Compound apravartana -

Adverb -apravartanam -apravartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria