Declension table of ?apravartaka

Deva

NeuterSingularDualPlural
Nominativeapravartakam apravartake apravartakāni
Vocativeapravartaka apravartake apravartakāni
Accusativeapravartakam apravartake apravartakāni
Instrumentalapravartakena apravartakābhyām apravartakaiḥ
Dativeapravartakāya apravartakābhyām apravartakebhyaḥ
Ablativeapravartakāt apravartakābhyām apravartakebhyaḥ
Genitiveapravartakasya apravartakayoḥ apravartakānām
Locativeapravartake apravartakayoḥ apravartakeṣu

Compound apravartaka -

Adverb -apravartakam -apravartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria