Declension table of ?apravartaka

Deva

MasculineSingularDualPlural
Nominativeapravartakaḥ apravartakau apravartakāḥ
Vocativeapravartaka apravartakau apravartakāḥ
Accusativeapravartakam apravartakau apravartakān
Instrumentalapravartakena apravartakābhyām apravartakaiḥ apravartakebhiḥ
Dativeapravartakāya apravartakābhyām apravartakebhyaḥ
Ablativeapravartakāt apravartakābhyām apravartakebhyaḥ
Genitiveapravartakasya apravartakayoḥ apravartakānām
Locativeapravartake apravartakayoḥ apravartakeṣu

Compound apravartaka -

Adverb -apravartakam -apravartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria