Declension table of ?apravargya

Deva

NeuterSingularDualPlural
Nominativeapravargyam apravargye apravargyāṇi
Vocativeapravargya apravargye apravargyāṇi
Accusativeapravargyam apravargye apravargyāṇi
Instrumentalapravargyeṇa apravargyābhyām apravargyaiḥ
Dativeapravargyāya apravargyābhyām apravargyebhyaḥ
Ablativeapravargyāt apravargyābhyām apravargyebhyaḥ
Genitiveapravargyasya apravargyayoḥ apravargyāṇām
Locativeapravargye apravargyayoḥ apravargyeṣu

Compound apravargya -

Adverb -apravargyam -apravargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria