Declension table of ?apravadatī

Deva

FeminineSingularDualPlural
Nominativeapravadatī apravadatyau apravadatyaḥ
Vocativeapravadati apravadatyau apravadatyaḥ
Accusativeapravadatīm apravadatyau apravadatīḥ
Instrumentalapravadatyā apravadatībhyām apravadatībhiḥ
Dativeapravadatyai apravadatībhyām apravadatībhyaḥ
Ablativeapravadatyāḥ apravadatībhyām apravadatībhyaḥ
Genitiveapravadatyāḥ apravadatyoḥ apravadatīnām
Locativeapravadatyām apravadatyoḥ apravadatīṣu

Compound apravadati - apravadatī -

Adverb -apravadati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria