Declension table of apravṛtti

Deva

MasculineSingularDualPlural
Nominativeapravṛttiḥ apravṛttī apravṛttayaḥ
Vocativeapravṛtte apravṛttī apravṛttayaḥ
Accusativeapravṛttim apravṛttī apravṛttīn
Instrumentalapravṛttinā apravṛttibhyām apravṛttibhiḥ
Dativeapravṛttaye apravṛttibhyām apravṛttibhyaḥ
Ablativeapravṛtteḥ apravṛttibhyām apravṛttibhyaḥ
Genitiveapravṛtteḥ apravṛttyoḥ apravṛttīnām
Locativeapravṛttau apravṛttyoḥ apravṛttiṣu

Compound apravṛtti -

Adverb -apravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria