Declension table of apravṛtti

Deva

FeminineSingularDualPlural
Nominativeapravṛttiḥ apravṛttī apravṛttayaḥ
Vocativeapravṛtte apravṛttī apravṛttayaḥ
Accusativeapravṛttim apravṛttī apravṛttīḥ
Instrumentalapravṛttyā apravṛttibhyām apravṛttibhiḥ
Dativeapravṛttyai apravṛttaye apravṛttibhyām apravṛttibhyaḥ
Ablativeapravṛttyāḥ apravṛtteḥ apravṛttibhyām apravṛttibhyaḥ
Genitiveapravṛttyāḥ apravṛtteḥ apravṛttyoḥ apravṛttīnām
Locativeapravṛttyām apravṛttau apravṛttyoḥ apravṛttiṣu

Compound apravṛtti -

Adverb -apravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria