Declension table of ?apravṛtta

Deva

NeuterSingularDualPlural
Nominativeapravṛttam apravṛtte apravṛttāni
Vocativeapravṛtta apravṛtte apravṛttāni
Accusativeapravṛttam apravṛtte apravṛttāni
Instrumentalapravṛttena apravṛttābhyām apravṛttaiḥ
Dativeapravṛttāya apravṛttābhyām apravṛttebhyaḥ
Ablativeapravṛttāt apravṛttābhyām apravṛttebhyaḥ
Genitiveapravṛttasya apravṛttayoḥ apravṛttānām
Locativeapravṛtte apravṛttayoḥ apravṛtteṣu

Compound apravṛtta -

Adverb -apravṛttam -apravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria