Declension table of ?apravṛtta

Deva

MasculineSingularDualPlural
Nominativeapravṛttaḥ apravṛttau apravṛttāḥ
Vocativeapravṛtta apravṛttau apravṛttāḥ
Accusativeapravṛttam apravṛttau apravṛttān
Instrumentalapravṛttena apravṛttābhyām apravṛttaiḥ apravṛttebhiḥ
Dativeapravṛttāya apravṛttābhyām apravṛttebhyaḥ
Ablativeapravṛttāt apravṛttābhyām apravṛttebhyaḥ
Genitiveapravṛttasya apravṛttayoḥ apravṛttānām
Locativeapravṛtte apravṛttayoḥ apravṛtteṣu

Compound apravṛtta -

Adverb -apravṛttam -apravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria