Declension table of ?apravṛddhā

Deva

FeminineSingularDualPlural
Nominativeapravṛddhā apravṛddhe apravṛddhāḥ
Vocativeapravṛddhe apravṛddhe apravṛddhāḥ
Accusativeapravṛddhām apravṛddhe apravṛddhāḥ
Instrumentalapravṛddhayā apravṛddhābhyām apravṛddhābhiḥ
Dativeapravṛddhāyai apravṛddhābhyām apravṛddhābhyaḥ
Ablativeapravṛddhāyāḥ apravṛddhābhyām apravṛddhābhyaḥ
Genitiveapravṛddhāyāḥ apravṛddhayoḥ apravṛddhānām
Locativeapravṛddhāyām apravṛddhayoḥ apravṛddhāsu

Adverb -apravṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria