Declension table of ?apravṛddha

Deva

NeuterSingularDualPlural
Nominativeapravṛddham apravṛddhe apravṛddhāni
Vocativeapravṛddha apravṛddhe apravṛddhāni
Accusativeapravṛddham apravṛddhe apravṛddhāni
Instrumentalapravṛddhena apravṛddhābhyām apravṛddhaiḥ
Dativeapravṛddhāya apravṛddhābhyām apravṛddhebhyaḥ
Ablativeapravṛddhāt apravṛddhābhyām apravṛddhebhyaḥ
Genitiveapravṛddhasya apravṛddhayoḥ apravṛddhānām
Locativeapravṛddhe apravṛddhayoḥ apravṛddheṣu

Compound apravṛddha -

Adverb -apravṛddham -apravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria