Declension table of ?aprauḍha

Deva

NeuterSingularDualPlural
Nominativeaprauḍham aprauḍhe aprauḍhāni
Vocativeaprauḍha aprauḍhe aprauḍhāni
Accusativeaprauḍham aprauḍhe aprauḍhāni
Instrumentalaprauḍhena aprauḍhābhyām aprauḍhaiḥ
Dativeaprauḍhāya aprauḍhābhyām aprauḍhebhyaḥ
Ablativeaprauḍhāt aprauḍhābhyām aprauḍhebhyaḥ
Genitiveaprauḍhasya aprauḍhayoḥ aprauḍhānām
Locativeaprauḍhe aprauḍhayoḥ aprauḍheṣu

Compound aprauḍha -

Adverb -aprauḍham -aprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria