Declension table of ?apratyutthāyuka

Deva

MasculineSingularDualPlural
Nominativeapratyutthāyukaḥ apratyutthāyukau apratyutthāyukāḥ
Vocativeapratyutthāyuka apratyutthāyukau apratyutthāyukāḥ
Accusativeapratyutthāyukam apratyutthāyukau apratyutthāyukān
Instrumentalapratyutthāyukena apratyutthāyukābhyām apratyutthāyukaiḥ apratyutthāyukebhiḥ
Dativeapratyutthāyukāya apratyutthāyukābhyām apratyutthāyukebhyaḥ
Ablativeapratyutthāyukāt apratyutthāyukābhyām apratyutthāyukebhyaḥ
Genitiveapratyutthāyukasya apratyutthāyukayoḥ apratyutthāyukānām
Locativeapratyutthāyuke apratyutthāyukayoḥ apratyutthāyukeṣu

Compound apratyutthāyuka -

Adverb -apratyutthāyukam -apratyutthāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria