Declension table of ?apratyayastha

Deva

NeuterSingularDualPlural
Nominativeapratyayastham apratyayasthe apratyayasthāni
Vocativeapratyayastha apratyayasthe apratyayasthāni
Accusativeapratyayastham apratyayasthe apratyayasthāni
Instrumentalapratyayasthena apratyayasthābhyām apratyayasthaiḥ
Dativeapratyayasthāya apratyayasthābhyām apratyayasthebhyaḥ
Ablativeapratyayasthāt apratyayasthābhyām apratyayasthebhyaḥ
Genitiveapratyayasthasya apratyayasthayoḥ apratyayasthānām
Locativeapratyayasthe apratyayasthayoḥ apratyayastheṣu

Compound apratyayastha -

Adverb -apratyayastham -apratyayasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria