Declension table of ?apratyakṣaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeapratyakṣaśiṣṭā apratyakṣaśiṣṭe apratyakṣaśiṣṭāḥ
Vocativeapratyakṣaśiṣṭe apratyakṣaśiṣṭe apratyakṣaśiṣṭāḥ
Accusativeapratyakṣaśiṣṭām apratyakṣaśiṣṭe apratyakṣaśiṣṭāḥ
Instrumentalapratyakṣaśiṣṭayā apratyakṣaśiṣṭābhyām apratyakṣaśiṣṭābhiḥ
Dativeapratyakṣaśiṣṭāyai apratyakṣaśiṣṭābhyām apratyakṣaśiṣṭābhyaḥ
Ablativeapratyakṣaśiṣṭāyāḥ apratyakṣaśiṣṭābhyām apratyakṣaśiṣṭābhyaḥ
Genitiveapratyakṣaśiṣṭāyāḥ apratyakṣaśiṣṭayoḥ apratyakṣaśiṣṭānām
Locativeapratyakṣaśiṣṭāyām apratyakṣaśiṣṭayoḥ apratyakṣaśiṣṭāsu

Adverb -apratyakṣaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria