Declension table of ?apratyakṣaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeapratyakṣaśiṣṭam apratyakṣaśiṣṭe apratyakṣaśiṣṭāni
Vocativeapratyakṣaśiṣṭa apratyakṣaśiṣṭe apratyakṣaśiṣṭāni
Accusativeapratyakṣaśiṣṭam apratyakṣaśiṣṭe apratyakṣaśiṣṭāni
Instrumentalapratyakṣaśiṣṭena apratyakṣaśiṣṭābhyām apratyakṣaśiṣṭaiḥ
Dativeapratyakṣaśiṣṭāya apratyakṣaśiṣṭābhyām apratyakṣaśiṣṭebhyaḥ
Ablativeapratyakṣaśiṣṭāt apratyakṣaśiṣṭābhyām apratyakṣaśiṣṭebhyaḥ
Genitiveapratyakṣaśiṣṭasya apratyakṣaśiṣṭayoḥ apratyakṣaśiṣṭānām
Locativeapratyakṣaśiṣṭe apratyakṣaśiṣṭayoḥ apratyakṣaśiṣṭeṣu

Compound apratyakṣaśiṣṭa -

Adverb -apratyakṣaśiṣṭam -apratyakṣaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria