Declension table of ?apratyakṣatā

Deva

FeminineSingularDualPlural
Nominativeapratyakṣatā apratyakṣate apratyakṣatāḥ
Vocativeapratyakṣate apratyakṣate apratyakṣatāḥ
Accusativeapratyakṣatām apratyakṣate apratyakṣatāḥ
Instrumentalapratyakṣatayā apratyakṣatābhyām apratyakṣatābhiḥ
Dativeapratyakṣatāyai apratyakṣatābhyām apratyakṣatābhyaḥ
Ablativeapratyakṣatāyāḥ apratyakṣatābhyām apratyakṣatābhyaḥ
Genitiveapratyakṣatāyāḥ apratyakṣatayoḥ apratyakṣatānām
Locativeapratyakṣatāyām apratyakṣatayoḥ apratyakṣatāsu

Adverb -apratyakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria