Declension table of ?apratyakṣā

Deva

FeminineSingularDualPlural
Nominativeapratyakṣā apratyakṣe apratyakṣāḥ
Vocativeapratyakṣe apratyakṣe apratyakṣāḥ
Accusativeapratyakṣām apratyakṣe apratyakṣāḥ
Instrumentalapratyakṣayā apratyakṣābhyām apratyakṣābhiḥ
Dativeapratyakṣāyai apratyakṣābhyām apratyakṣābhyaḥ
Ablativeapratyakṣāyāḥ apratyakṣābhyām apratyakṣābhyaḥ
Genitiveapratyakṣāyāḥ apratyakṣayoḥ apratyakṣāṇām
Locativeapratyakṣāyām apratyakṣayoḥ apratyakṣāsu

Adverb -apratyakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria