Declension table of apratyakṣa

Deva

NeuterSingularDualPlural
Nominativeapratyakṣam apratyakṣe apratyakṣāṇi
Vocativeapratyakṣa apratyakṣe apratyakṣāṇi
Accusativeapratyakṣam apratyakṣe apratyakṣāṇi
Instrumentalapratyakṣeṇa apratyakṣābhyām apratyakṣaiḥ
Dativeapratyakṣāya apratyakṣābhyām apratyakṣebhyaḥ
Ablativeapratyakṣāt apratyakṣābhyām apratyakṣebhyaḥ
Genitiveapratyakṣasya apratyakṣayoḥ apratyakṣāṇām
Locativeapratyakṣe apratyakṣayoḥ apratyakṣeṣu

Compound apratyakṣa -

Adverb -apratyakṣam -apratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria