Declension table of apratyakṣa

Deva

MasculineSingularDualPlural
Nominativeapratyakṣaḥ apratyakṣau apratyakṣāḥ
Vocativeapratyakṣa apratyakṣau apratyakṣāḥ
Accusativeapratyakṣam apratyakṣau apratyakṣān
Instrumentalapratyakṣeṇa apratyakṣābhyām apratyakṣaiḥ apratyakṣebhiḥ
Dativeapratyakṣāya apratyakṣābhyām apratyakṣebhyaḥ
Ablativeapratyakṣāt apratyakṣābhyām apratyakṣebhyaḥ
Genitiveapratyakṣasya apratyakṣayoḥ apratyakṣāṇām
Locativeapratyakṣe apratyakṣayoḥ apratyakṣeṣu

Compound apratyakṣa -

Adverb -apratyakṣam -apratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria