Declension table of ?apratyālabhamānā

Deva

FeminineSingularDualPlural
Nominativeapratyālabhamānā apratyālabhamāne apratyālabhamānāḥ
Vocativeapratyālabhamāne apratyālabhamāne apratyālabhamānāḥ
Accusativeapratyālabhamānām apratyālabhamāne apratyālabhamānāḥ
Instrumentalapratyālabhamānayā apratyālabhamānābhyām apratyālabhamānābhiḥ
Dativeapratyālabhamānāyai apratyālabhamānābhyām apratyālabhamānābhyaḥ
Ablativeapratyālabhamānāyāḥ apratyālabhamānābhyām apratyālabhamānābhyaḥ
Genitiveapratyālabhamānāyāḥ apratyālabhamānayoḥ apratyālabhamānānām
Locativeapratyālabhamānāyām apratyālabhamānayoḥ apratyālabhamānāsu

Adverb -apratyālabhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria