Declension table of ?apratyālabhamāna

Deva

NeuterSingularDualPlural
Nominativeapratyālabhamānam apratyālabhamāne apratyālabhamānāni
Vocativeapratyālabhamāna apratyālabhamāne apratyālabhamānāni
Accusativeapratyālabhamānam apratyālabhamāne apratyālabhamānāni
Instrumentalapratyālabhamānena apratyālabhamānābhyām apratyālabhamānaiḥ
Dativeapratyālabhamānāya apratyālabhamānābhyām apratyālabhamānebhyaḥ
Ablativeapratyālabhamānāt apratyālabhamānābhyām apratyālabhamānebhyaḥ
Genitiveapratyālabhamānasya apratyālabhamānayoḥ apratyālabhamānānām
Locativeapratyālabhamāne apratyālabhamānayoḥ apratyālabhamāneṣu

Compound apratyālabhamāna -

Adverb -apratyālabhamānam -apratyālabhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria