Declension table of ?apratyālabhamāna

Deva

MasculineSingularDualPlural
Nominativeapratyālabhamānaḥ apratyālabhamānau apratyālabhamānāḥ
Vocativeapratyālabhamāna apratyālabhamānau apratyālabhamānāḥ
Accusativeapratyālabhamānam apratyālabhamānau apratyālabhamānān
Instrumentalapratyālabhamānena apratyālabhamānābhyām apratyālabhamānaiḥ apratyālabhamānebhiḥ
Dativeapratyālabhamānāya apratyālabhamānābhyām apratyālabhamānebhyaḥ
Ablativeapratyālabhamānāt apratyālabhamānābhyām apratyālabhamānebhyaḥ
Genitiveapratyālabhamānasya apratyālabhamānayoḥ apratyālabhamānānām
Locativeapratyālabhamāne apratyālabhamānayoḥ apratyālabhamāneṣu

Compound apratyālabhamāna -

Adverb -apratyālabhamānam -apratyālabhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria