Declension table of ?apratyākhyeyā

Deva

FeminineSingularDualPlural
Nominativeapratyākhyeyā apratyākhyeye apratyākhyeyāḥ
Vocativeapratyākhyeye apratyākhyeye apratyākhyeyāḥ
Accusativeapratyākhyeyām apratyākhyeye apratyākhyeyāḥ
Instrumentalapratyākhyeyayā apratyākhyeyābhyām apratyākhyeyābhiḥ
Dativeapratyākhyeyāyai apratyākhyeyābhyām apratyākhyeyābhyaḥ
Ablativeapratyākhyeyāyāḥ apratyākhyeyābhyām apratyākhyeyābhyaḥ
Genitiveapratyākhyeyāyāḥ apratyākhyeyayoḥ apratyākhyeyānām
Locativeapratyākhyeyāyām apratyākhyeyayoḥ apratyākhyeyāsu

Adverb -apratyākhyeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria