Declension table of ?apratyākhyeya

Deva

NeuterSingularDualPlural
Nominativeapratyākhyeyam apratyākhyeye apratyākhyeyāni
Vocativeapratyākhyeya apratyākhyeye apratyākhyeyāni
Accusativeapratyākhyeyam apratyākhyeye apratyākhyeyāni
Instrumentalapratyākhyeyena apratyākhyeyābhyām apratyākhyeyaiḥ
Dativeapratyākhyeyāya apratyākhyeyābhyām apratyākhyeyebhyaḥ
Ablativeapratyākhyeyāt apratyākhyeyābhyām apratyākhyeyebhyaḥ
Genitiveapratyākhyeyasya apratyākhyeyayoḥ apratyākhyeyānām
Locativeapratyākhyeye apratyākhyeyayoḥ apratyākhyeyeṣu

Compound apratyākhyeya -

Adverb -apratyākhyeyam -apratyākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria