Declension table of ?apratyākhyeya

Deva

MasculineSingularDualPlural
Nominativeapratyākhyeyaḥ apratyākhyeyau apratyākhyeyāḥ
Vocativeapratyākhyeya apratyākhyeyau apratyākhyeyāḥ
Accusativeapratyākhyeyam apratyākhyeyau apratyākhyeyān
Instrumentalapratyākhyeyena apratyākhyeyābhyām apratyākhyeyaiḥ apratyākhyeyebhiḥ
Dativeapratyākhyeyāya apratyākhyeyābhyām apratyākhyeyebhyaḥ
Ablativeapratyākhyeyāt apratyākhyeyābhyām apratyākhyeyebhyaḥ
Genitiveapratyākhyeyasya apratyākhyeyayoḥ apratyākhyeyānām
Locativeapratyākhyeye apratyākhyeyayoḥ apratyākhyeyeṣu

Compound apratyākhyeya -

Adverb -apratyākhyeyam -apratyākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria