Declension table of ?apratyākhyāta

Deva

NeuterSingularDualPlural
Nominativeapratyākhyātam apratyākhyāte apratyākhyātāni
Vocativeapratyākhyāta apratyākhyāte apratyākhyātāni
Accusativeapratyākhyātam apratyākhyāte apratyākhyātāni
Instrumentalapratyākhyātena apratyākhyātābhyām apratyākhyātaiḥ
Dativeapratyākhyātāya apratyākhyātābhyām apratyākhyātebhyaḥ
Ablativeapratyākhyātāt apratyākhyātābhyām apratyākhyātebhyaḥ
Genitiveapratyākhyātasya apratyākhyātayoḥ apratyākhyātānām
Locativeapratyākhyāte apratyākhyātayoḥ apratyākhyāteṣu

Compound apratyākhyāta -

Adverb -apratyākhyātam -apratyākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria