Declension table of ?apratyākhyāna

Deva

NeuterSingularDualPlural
Nominativeapratyākhyānam apratyākhyāne apratyākhyānāni
Vocativeapratyākhyāna apratyākhyāne apratyākhyānāni
Accusativeapratyākhyānam apratyākhyāne apratyākhyānāni
Instrumentalapratyākhyānena apratyākhyānābhyām apratyākhyānaiḥ
Dativeapratyākhyānāya apratyākhyānābhyām apratyākhyānebhyaḥ
Ablativeapratyākhyānāt apratyākhyānābhyām apratyākhyānebhyaḥ
Genitiveapratyākhyānasya apratyākhyānayoḥ apratyākhyānānām
Locativeapratyākhyāne apratyākhyānayoḥ apratyākhyāneṣu

Compound apratyākhyāna -

Adverb -apratyākhyānam -apratyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria