Declension table of ?apratyṛtā

Deva

FeminineSingularDualPlural
Nominativeapratyṛtā apratyṛte apratyṛtāḥ
Vocativeapratyṛte apratyṛte apratyṛtāḥ
Accusativeapratyṛtām apratyṛte apratyṛtāḥ
Instrumentalapratyṛtayā apratyṛtābhyām apratyṛtābhiḥ
Dativeapratyṛtāyai apratyṛtābhyām apratyṛtābhyaḥ
Ablativeapratyṛtāyāḥ apratyṛtābhyām apratyṛtābhyaḥ
Genitiveapratyṛtāyāḥ apratyṛtayoḥ apratyṛtānām
Locativeapratyṛtāyām apratyṛtayoḥ apratyṛtāsu

Adverb -apratyṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria