Declension table of ?apratyṛta

Deva

NeuterSingularDualPlural
Nominativeapratyṛtam apratyṛte apratyṛtāni
Vocativeapratyṛta apratyṛte apratyṛtāni
Accusativeapratyṛtam apratyṛte apratyṛtāni
Instrumentalapratyṛtena apratyṛtābhyām apratyṛtaiḥ
Dativeapratyṛtāya apratyṛtābhyām apratyṛtebhyaḥ
Ablativeapratyṛtāt apratyṛtābhyām apratyṛtebhyaḥ
Genitiveapratyṛtasya apratyṛtayoḥ apratyṛtānām
Locativeapratyṛte apratyṛtayoḥ apratyṛteṣu

Compound apratyṛta -

Adverb -apratyṛtam -apratyṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria