Declension table of ?apratyṛta

Deva

MasculineSingularDualPlural
Nominativeapratyṛtaḥ apratyṛtau apratyṛtāḥ
Vocativeapratyṛta apratyṛtau apratyṛtāḥ
Accusativeapratyṛtam apratyṛtau apratyṛtān
Instrumentalapratyṛtena apratyṛtābhyām apratyṛtaiḥ apratyṛtebhiḥ
Dativeapratyṛtāya apratyṛtābhyām apratyṛtebhyaḥ
Ablativeapratyṛtāt apratyṛtābhyām apratyṛtebhyaḥ
Genitiveapratyṛtasya apratyṛtayoḥ apratyṛtānām
Locativeapratyṛte apratyṛtayoḥ apratyṛteṣu

Compound apratyṛta -

Adverb -apratyṛtam -apratyṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria