Declension table of ?aprattadevata

Deva

MasculineSingularDualPlural
Nominativeaprattadevataḥ aprattadevatau aprattadevatāḥ
Vocativeaprattadevata aprattadevatau aprattadevatāḥ
Accusativeaprattadevatam aprattadevatau aprattadevatān
Instrumentalaprattadevatena aprattadevatābhyām aprattadevataiḥ aprattadevatebhiḥ
Dativeaprattadevatāya aprattadevatābhyām aprattadevatebhyaḥ
Ablativeaprattadevatāt aprattadevatābhyām aprattadevatebhyaḥ
Genitiveaprattadevatasya aprattadevatayoḥ aprattadevatānām
Locativeaprattadevate aprattadevatayoḥ aprattadevateṣu

Compound aprattadevata -

Adverb -aprattadevatam -aprattadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria