Declension table of ?apratiśastā

Deva

FeminineSingularDualPlural
Nominativeapratiśastā apratiśaste apratiśastāḥ
Vocativeapratiśaste apratiśaste apratiśastāḥ
Accusativeapratiśastām apratiśaste apratiśastāḥ
Instrumentalapratiśastayā apratiśastābhyām apratiśastābhiḥ
Dativeapratiśastāyai apratiśastābhyām apratiśastābhyaḥ
Ablativeapratiśastāyāḥ apratiśastābhyām apratiśastābhyaḥ
Genitiveapratiśastāyāḥ apratiśastayoḥ apratiśastānām
Locativeapratiśastāyām apratiśastayoḥ apratiśastāsu

Adverb -apratiśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria