Declension table of ?apratiśasta

Deva

MasculineSingularDualPlural
Nominativeapratiśastaḥ apratiśastau apratiśastāḥ
Vocativeapratiśasta apratiśastau apratiśastāḥ
Accusativeapratiśastam apratiśastau apratiśastān
Instrumentalapratiśastena apratiśastābhyām apratiśastaiḥ apratiśastebhiḥ
Dativeapratiśastāya apratiśastābhyām apratiśastebhyaḥ
Ablativeapratiśastāt apratiśastābhyām apratiśastebhyaḥ
Genitiveapratiśastasya apratiśastayoḥ apratiśastānām
Locativeapratiśaste apratiśastayoḥ apratiśasteṣu

Compound apratiśasta -

Adverb -apratiśastam -apratiśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria