Declension table of ?apratiśāsanā

Deva

FeminineSingularDualPlural
Nominativeapratiśāsanā apratiśāsane apratiśāsanāḥ
Vocativeapratiśāsane apratiśāsane apratiśāsanāḥ
Accusativeapratiśāsanām apratiśāsane apratiśāsanāḥ
Instrumentalapratiśāsanayā apratiśāsanābhyām apratiśāsanābhiḥ
Dativeapratiśāsanāyai apratiśāsanābhyām apratiśāsanābhyaḥ
Ablativeapratiśāsanāyāḥ apratiśāsanābhyām apratiśāsanābhyaḥ
Genitiveapratiśāsanāyāḥ apratiśāsanayoḥ apratiśāsanānām
Locativeapratiśāsanāyām apratiśāsanayoḥ apratiśāsanāsu

Adverb -apratiśāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria